Declension table of ?samupoṣitā

Deva

FeminineSingularDualPlural
Nominativesamupoṣitā samupoṣite samupoṣitāḥ
Vocativesamupoṣite samupoṣite samupoṣitāḥ
Accusativesamupoṣitām samupoṣite samupoṣitāḥ
Instrumentalsamupoṣitayā samupoṣitābhyām samupoṣitābhiḥ
Dativesamupoṣitāyai samupoṣitābhyām samupoṣitābhyaḥ
Ablativesamupoṣitāyāḥ samupoṣitābhyām samupoṣitābhyaḥ
Genitivesamupoṣitāyāḥ samupoṣitayoḥ samupoṣitānām
Locativesamupoṣitāyām samupoṣitayoḥ samupoṣitāsu

Adverb -samupoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria