Declension table of ?samupoṣakā

Deva

FeminineSingularDualPlural
Nominativesamupoṣakā samupoṣake samupoṣakāḥ
Vocativesamupoṣake samupoṣake samupoṣakāḥ
Accusativesamupoṣakām samupoṣake samupoṣakāḥ
Instrumentalsamupoṣakayā samupoṣakābhyām samupoṣakābhiḥ
Dativesamupoṣakāyai samupoṣakābhyām samupoṣakābhyaḥ
Ablativesamupoṣakāyāḥ samupoṣakābhyām samupoṣakābhyaḥ
Genitivesamupoṣakāyāḥ samupoṣakayoḥ samupoṣakāṇām
Locativesamupoṣakāyām samupoṣakayoḥ samupoṣakāsu

Adverb -samupoṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria