Declension table of ?samupoṣaka

Deva

MasculineSingularDualPlural
Nominativesamupoṣakaḥ samupoṣakau samupoṣakāḥ
Vocativesamupoṣaka samupoṣakau samupoṣakāḥ
Accusativesamupoṣakam samupoṣakau samupoṣakān
Instrumentalsamupoṣakeṇa samupoṣakābhyām samupoṣakaiḥ samupoṣakebhiḥ
Dativesamupoṣakāya samupoṣakābhyām samupoṣakebhyaḥ
Ablativesamupoṣakāt samupoṣakābhyām samupoṣakebhyaḥ
Genitivesamupoṣakasya samupoṣakayoḥ samupoṣakāṇām
Locativesamupoṣake samupoṣakayoḥ samupoṣakeṣu

Compound samupoṣaka -

Adverb -samupoṣakam -samupoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria