Declension table of ?samupayuktavat

Deva

NeuterSingularDualPlural
Nominativesamupayuktavat samupayuktavantī samupayuktavatī samupayuktavanti
Vocativesamupayuktavat samupayuktavantī samupayuktavatī samupayuktavanti
Accusativesamupayuktavat samupayuktavantī samupayuktavatī samupayuktavanti
Instrumentalsamupayuktavatā samupayuktavadbhyām samupayuktavadbhiḥ
Dativesamupayuktavate samupayuktavadbhyām samupayuktavadbhyaḥ
Ablativesamupayuktavataḥ samupayuktavadbhyām samupayuktavadbhyaḥ
Genitivesamupayuktavataḥ samupayuktavatoḥ samupayuktavatām
Locativesamupayuktavati samupayuktavatoḥ samupayuktavatsu

Adverb -samupayuktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria