Declension table of ?samupayuktavat

Deva

MasculineSingularDualPlural
Nominativesamupayuktavān samupayuktavantau samupayuktavantaḥ
Vocativesamupayuktavan samupayuktavantau samupayuktavantaḥ
Accusativesamupayuktavantam samupayuktavantau samupayuktavataḥ
Instrumentalsamupayuktavatā samupayuktavadbhyām samupayuktavadbhiḥ
Dativesamupayuktavate samupayuktavadbhyām samupayuktavadbhyaḥ
Ablativesamupayuktavataḥ samupayuktavadbhyām samupayuktavadbhyaḥ
Genitivesamupayuktavataḥ samupayuktavatoḥ samupayuktavatām
Locativesamupayuktavati samupayuktavatoḥ samupayuktavatsu

Compound samupayuktavat -

Adverb -samupayuktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria