Declension table of ?samupayāta

Deva

NeuterSingularDualPlural
Nominativesamupayātam samupayāte samupayātāni
Vocativesamupayāta samupayāte samupayātāni
Accusativesamupayātam samupayāte samupayātāni
Instrumentalsamupayātena samupayātābhyām samupayātaiḥ
Dativesamupayātāya samupayātābhyām samupayātebhyaḥ
Ablativesamupayātāt samupayātābhyām samupayātebhyaḥ
Genitivesamupayātasya samupayātayoḥ samupayātānām
Locativesamupayāte samupayātayoḥ samupayāteṣu

Compound samupayāta -

Adverb -samupayātam -samupayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria