Declension table of ?samupaviṣṭā

Deva

FeminineSingularDualPlural
Nominativesamupaviṣṭā samupaviṣṭe samupaviṣṭāḥ
Vocativesamupaviṣṭe samupaviṣṭe samupaviṣṭāḥ
Accusativesamupaviṣṭām samupaviṣṭe samupaviṣṭāḥ
Instrumentalsamupaviṣṭayā samupaviṣṭābhyām samupaviṣṭābhiḥ
Dativesamupaviṣṭāyai samupaviṣṭābhyām samupaviṣṭābhyaḥ
Ablativesamupaviṣṭāyāḥ samupaviṣṭābhyām samupaviṣṭābhyaḥ
Genitivesamupaviṣṭāyāḥ samupaviṣṭayoḥ samupaviṣṭānām
Locativesamupaviṣṭāyām samupaviṣṭayoḥ samupaviṣṭāsu

Adverb -samupaviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria