Declension table of ?samupaveśitā

Deva

FeminineSingularDualPlural
Nominativesamupaveśitā samupaveśite samupaveśitāḥ
Vocativesamupaveśite samupaveśite samupaveśitāḥ
Accusativesamupaveśitām samupaveśite samupaveśitāḥ
Instrumentalsamupaveśitayā samupaveśitābhyām samupaveśitābhiḥ
Dativesamupaveśitāyai samupaveśitābhyām samupaveśitābhyaḥ
Ablativesamupaveśitāyāḥ samupaveśitābhyām samupaveśitābhyaḥ
Genitivesamupaveśitāyāḥ samupaveśitayoḥ samupaveśitānām
Locativesamupaveśitāyām samupaveśitayoḥ samupaveśitāsu

Adverb -samupaveśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria