Declension table of ?samupaveśita

Deva

MasculineSingularDualPlural
Nominativesamupaveśitaḥ samupaveśitau samupaveśitāḥ
Vocativesamupaveśita samupaveśitau samupaveśitāḥ
Accusativesamupaveśitam samupaveśitau samupaveśitān
Instrumentalsamupaveśitena samupaveśitābhyām samupaveśitaiḥ
Dativesamupaveśitāya samupaveśitābhyām samupaveśitebhyaḥ
Ablativesamupaveśitāt samupaveśitābhyām samupaveśitebhyaḥ
Genitivesamupaveśitasya samupaveśitayoḥ samupaveśitānām
Locativesamupaveśite samupaveśitayoḥ samupaveśiteṣu

Compound samupaveśita -

Adverb -samupaveśitam -samupaveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria