Declension table of ?samupasthiti

Deva

FeminineSingularDualPlural
Nominativesamupasthitiḥ samupasthitī samupasthitayaḥ
Vocativesamupasthite samupasthitī samupasthitayaḥ
Accusativesamupasthitim samupasthitī samupasthitīḥ
Instrumentalsamupasthityā samupasthitibhyām samupasthitibhiḥ
Dativesamupasthityai samupasthitaye samupasthitibhyām samupasthitibhyaḥ
Ablativesamupasthityāḥ samupasthiteḥ samupasthitibhyām samupasthitibhyaḥ
Genitivesamupasthityāḥ samupasthiteḥ samupasthityoḥ samupasthitīnām
Locativesamupasthityām samupasthitau samupasthityoḥ samupasthitiṣu

Compound samupasthiti -

Adverb -samupasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria