Declension table of ?samupasaṃhṛta

Deva

NeuterSingularDualPlural
Nominativesamupasaṃhṛtam samupasaṃhṛte samupasaṃhṛtāni
Vocativesamupasaṃhṛta samupasaṃhṛte samupasaṃhṛtāni
Accusativesamupasaṃhṛtam samupasaṃhṛte samupasaṃhṛtāni
Instrumentalsamupasaṃhṛtena samupasaṃhṛtābhyām samupasaṃhṛtaiḥ
Dativesamupasaṃhṛtāya samupasaṃhṛtābhyām samupasaṃhṛtebhyaḥ
Ablativesamupasaṃhṛtāt samupasaṃhṛtābhyām samupasaṃhṛtebhyaḥ
Genitivesamupasaṃhṛtasya samupasaṃhṛtayoḥ samupasaṃhṛtānām
Locativesamupasaṃhṛte samupasaṃhṛtayoḥ samupasaṃhṛteṣu

Compound samupasaṃhṛta -

Adverb -samupasaṃhṛtam -samupasaṃhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria