Declension table of ?samupasaṃhṛta

Deva

MasculineSingularDualPlural
Nominativesamupasaṃhṛtaḥ samupasaṃhṛtau samupasaṃhṛtāḥ
Vocativesamupasaṃhṛta samupasaṃhṛtau samupasaṃhṛtāḥ
Accusativesamupasaṃhṛtam samupasaṃhṛtau samupasaṃhṛtān
Instrumentalsamupasaṃhṛtena samupasaṃhṛtābhyām samupasaṃhṛtaiḥ
Dativesamupasaṃhṛtāya samupasaṃhṛtābhyām samupasaṃhṛtebhyaḥ
Ablativesamupasaṃhṛtāt samupasaṃhṛtābhyām samupasaṃhṛtebhyaḥ
Genitivesamupasaṃhṛtasya samupasaṃhṛtayoḥ samupasaṃhṛtānām
Locativesamupasaṃhṛte samupasaṃhṛtayoḥ samupasaṃhṛteṣu

Compound samupasaṃhṛta -

Adverb -samupasaṃhṛtam -samupasaṃhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria