Declension table of ?samupapādita

Deva

MasculineSingularDualPlural
Nominativesamupapāditaḥ samupapāditau samupapāditāḥ
Vocativesamupapādita samupapāditau samupapāditāḥ
Accusativesamupapāditam samupapāditau samupapāditān
Instrumentalsamupapāditena samupapāditābhyām samupapāditaiḥ samupapāditebhiḥ
Dativesamupapāditāya samupapāditābhyām samupapāditebhyaḥ
Ablativesamupapāditāt samupapāditābhyām samupapāditebhyaḥ
Genitivesamupapāditasya samupapāditayoḥ samupapāditānām
Locativesamupapādite samupapāditayoḥ samupapāditeṣu

Compound samupapādita -

Adverb -samupapāditam -samupapāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria