Declension table of ?samupanyasta

Deva

NeuterSingularDualPlural
Nominativesamupanyastam samupanyaste samupanyastāni
Vocativesamupanyasta samupanyaste samupanyastāni
Accusativesamupanyastam samupanyaste samupanyastāni
Instrumentalsamupanyastena samupanyastābhyām samupanyastaiḥ
Dativesamupanyastāya samupanyastābhyām samupanyastebhyaḥ
Ablativesamupanyastāt samupanyastābhyām samupanyastebhyaḥ
Genitivesamupanyastasya samupanyastayoḥ samupanyastānām
Locativesamupanyaste samupanyastayoḥ samupanyasteṣu

Compound samupanyasta -

Adverb -samupanyastam -samupanyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria