Declension table of ?samupanyasta

Deva

MasculineSingularDualPlural
Nominativesamupanyastaḥ samupanyastau samupanyastāḥ
Vocativesamupanyasta samupanyastau samupanyastāḥ
Accusativesamupanyastam samupanyastau samupanyastān
Instrumentalsamupanyastena samupanyastābhyām samupanyastaiḥ
Dativesamupanyastāya samupanyastābhyām samupanyastebhyaḥ
Ablativesamupanyastāt samupanyastābhyām samupanyastebhyaḥ
Genitivesamupanyastasya samupanyastayoḥ samupanyastānām
Locativesamupanyaste samupanyastayoḥ samupanyasteṣu

Compound samupanyasta -

Adverb -samupanyastam -samupanyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria