Declension table of ?samupanīta

Deva

MasculineSingularDualPlural
Nominativesamupanītaḥ samupanītau samupanītāḥ
Vocativesamupanīta samupanītau samupanītāḥ
Accusativesamupanītam samupanītau samupanītān
Instrumentalsamupanītena samupanītābhyām samupanītaiḥ
Dativesamupanītāya samupanītābhyām samupanītebhyaḥ
Ablativesamupanītāt samupanītābhyām samupanītebhyaḥ
Genitivesamupanītasya samupanītayoḥ samupanītānām
Locativesamupanīte samupanītayoḥ samupanīteṣu

Compound samupanīta -

Adverb -samupanītam -samupanītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria