Declension table of ?samupakrānta

Deva

NeuterSingularDualPlural
Nominativesamupakrāntam samupakrānte samupakrāntāni
Vocativesamupakrānta samupakrānte samupakrāntāni
Accusativesamupakrāntam samupakrānte samupakrāntāni
Instrumentalsamupakrāntena samupakrāntābhyām samupakrāntaiḥ
Dativesamupakrāntāya samupakrāntābhyām samupakrāntebhyaḥ
Ablativesamupakrāntāt samupakrāntābhyām samupakrāntebhyaḥ
Genitivesamupakrāntasya samupakrāntayoḥ samupakrāntānām
Locativesamupakrānte samupakrāntayoḥ samupakrānteṣu

Compound samupakrānta -

Adverb -samupakrāntam -samupakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria