Declension table of ?samupajāta

Deva

MasculineSingularDualPlural
Nominativesamupajātaḥ samupajātau samupajātāḥ
Vocativesamupajāta samupajātau samupajātāḥ
Accusativesamupajātam samupajātau samupajātān
Instrumentalsamupajātena samupajātābhyām samupajātaiḥ samupajātebhiḥ
Dativesamupajātāya samupajātābhyām samupajātebhyaḥ
Ablativesamupajātāt samupajātābhyām samupajātebhyaḥ
Genitivesamupajātasya samupajātayoḥ samupajātānām
Locativesamupajāte samupajātayoḥ samupajāteṣu

Compound samupajāta -

Adverb -samupajātam -samupajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria