Declension table of ?samupagama

Deva

MasculineSingularDualPlural
Nominativesamupagamaḥ samupagamau samupagamāḥ
Vocativesamupagama samupagamau samupagamāḥ
Accusativesamupagamam samupagamau samupagamān
Instrumentalsamupagamena samupagamābhyām samupagamaiḥ
Dativesamupagamāya samupagamābhyām samupagamebhyaḥ
Ablativesamupagamāt samupagamābhyām samupagamebhyaḥ
Genitivesamupagamasya samupagamayoḥ samupagamānām
Locativesamupagame samupagamayoḥ samupagameṣu

Compound samupagama -

Adverb -samupagamam -samupagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria