Declension table of ?samupāyāta

Deva

MasculineSingularDualPlural
Nominativesamupāyātaḥ samupāyātau samupāyātāḥ
Vocativesamupāyāta samupāyātau samupāyātāḥ
Accusativesamupāyātam samupāyātau samupāyātān
Instrumentalsamupāyātena samupāyātābhyām samupāyātaiḥ samupāyātebhiḥ
Dativesamupāyātāya samupāyātābhyām samupāyātebhyaḥ
Ablativesamupāyātāt samupāyātābhyām samupāyātebhyaḥ
Genitivesamupāyātasya samupāyātayoḥ samupāyātānām
Locativesamupāyāte samupāyātayoḥ samupāyāteṣu

Compound samupāyāta -

Adverb -samupāyātam -samupāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria