Declension table of ?samupāttā

Deva

FeminineSingularDualPlural
Nominativesamupāttā samupātte samupāttāḥ
Vocativesamupātte samupātte samupāttāḥ
Accusativesamupāttām samupātte samupāttāḥ
Instrumentalsamupāttayā samupāttābhyām samupāttābhiḥ
Dativesamupāttāyai samupāttābhyām samupāttābhyaḥ
Ablativesamupāttāyāḥ samupāttābhyām samupāttābhyaḥ
Genitivesamupāttāyāḥ samupāttayoḥ samupāttānām
Locativesamupāttāyām samupāttayoḥ samupāttāsu

Adverb -samupāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria