Declension table of ?samupātta

Deva

NeuterSingularDualPlural
Nominativesamupāttam samupātte samupāttāni
Vocativesamupātta samupātte samupāttāni
Accusativesamupāttam samupātte samupāttāni
Instrumentalsamupāttena samupāttābhyām samupāttaiḥ
Dativesamupāttāya samupāttābhyām samupāttebhyaḥ
Ablativesamupāttāt samupāttābhyām samupāttebhyaḥ
Genitivesamupāttasya samupāttayoḥ samupāttānām
Locativesamupātte samupāttayoḥ samupātteṣu

Compound samupātta -

Adverb -samupāttam -samupāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria