Declension table of ?samupāsthitā

Deva

FeminineSingularDualPlural
Nominativesamupāsthitā samupāsthite samupāsthitāḥ
Vocativesamupāsthite samupāsthite samupāsthitāḥ
Accusativesamupāsthitām samupāsthite samupāsthitāḥ
Instrumentalsamupāsthitayā samupāsthitābhyām samupāsthitābhiḥ
Dativesamupāsthitāyai samupāsthitābhyām samupāsthitābhyaḥ
Ablativesamupāsthitāyāḥ samupāsthitābhyām samupāsthitābhyaḥ
Genitivesamupāsthitāyāḥ samupāsthitayoḥ samupāsthitānām
Locativesamupāsthitāyām samupāsthitayoḥ samupāsthitāsu

Adverb -samupāsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria