Declension table of ?samupāsthita

Deva

NeuterSingularDualPlural
Nominativesamupāsthitam samupāsthite samupāsthitāni
Vocativesamupāsthita samupāsthite samupāsthitāni
Accusativesamupāsthitam samupāsthite samupāsthitāni
Instrumentalsamupāsthitena samupāsthitābhyām samupāsthitaiḥ
Dativesamupāsthitāya samupāsthitābhyām samupāsthitebhyaḥ
Ablativesamupāsthitāt samupāsthitābhyām samupāsthitebhyaḥ
Genitivesamupāsthitasya samupāsthitayoḥ samupāsthitānām
Locativesamupāsthite samupāsthitayoḥ samupāsthiteṣu

Compound samupāsthita -

Adverb -samupāsthitam -samupāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria