Declension table of ?samupāsthita

Deva

MasculineSingularDualPlural
Nominativesamupāsthitaḥ samupāsthitau samupāsthitāḥ
Vocativesamupāsthita samupāsthitau samupāsthitāḥ
Accusativesamupāsthitam samupāsthitau samupāsthitān
Instrumentalsamupāsthitena samupāsthitābhyām samupāsthitaiḥ samupāsthitebhiḥ
Dativesamupāsthitāya samupāsthitābhyām samupāsthitebhyaḥ
Ablativesamupāsthitāt samupāsthitābhyām samupāsthitebhyaḥ
Genitivesamupāsthitasya samupāsthitayoḥ samupāsthitānām
Locativesamupāsthite samupāsthitayoḥ samupāsthiteṣu

Compound samupāsthita -

Adverb -samupāsthitam -samupāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria