Declension table of ?samupārūḍha

Deva

MasculineSingularDualPlural
Nominativesamupārūḍhaḥ samupārūḍhau samupārūḍhāḥ
Vocativesamupārūḍha samupārūḍhau samupārūḍhāḥ
Accusativesamupārūḍham samupārūḍhau samupārūḍhān
Instrumentalsamupārūḍhena samupārūḍhābhyām samupārūḍhaiḥ samupārūḍhebhiḥ
Dativesamupārūḍhāya samupārūḍhābhyām samupārūḍhebhyaḥ
Ablativesamupārūḍhāt samupārūḍhābhyām samupārūḍhebhyaḥ
Genitivesamupārūḍhasya samupārūḍhayoḥ samupārūḍhānām
Locativesamupārūḍhe samupārūḍhayoḥ samupārūḍheṣu

Compound samupārūḍha -

Adverb -samupārūḍham -samupārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria