Declension table of ?samupārabdha

Deva

MasculineSingularDualPlural
Nominativesamupārabdhaḥ samupārabdhau samupārabdhāḥ
Vocativesamupārabdha samupārabdhau samupārabdhāḥ
Accusativesamupārabdham samupārabdhau samupārabdhān
Instrumentalsamupārabdhena samupārabdhābhyām samupārabdhaiḥ samupārabdhebhiḥ
Dativesamupārabdhāya samupārabdhābhyām samupārabdhebhyaḥ
Ablativesamupārabdhāt samupārabdhābhyām samupārabdhebhyaḥ
Genitivesamupārabdhasya samupārabdhayoḥ samupārabdhānām
Locativesamupārabdhe samupārabdhayoḥ samupārabdheṣu

Compound samupārabdha -

Adverb -samupārabdham -samupārabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria