Declension table of ?samupākrāntā

Deva

FeminineSingularDualPlural
Nominativesamupākrāntā samupākrānte samupākrāntāḥ
Vocativesamupākrānte samupākrānte samupākrāntāḥ
Accusativesamupākrāntām samupākrānte samupākrāntāḥ
Instrumentalsamupākrāntayā samupākrāntābhyām samupākrāntābhiḥ
Dativesamupākrāntāyai samupākrāntābhyām samupākrāntābhyaḥ
Ablativesamupākrāntāyāḥ samupākrāntābhyām samupākrāntābhyaḥ
Genitivesamupākrāntāyāḥ samupākrāntayoḥ samupākrāntānām
Locativesamupākrāntāyām samupākrāntayoḥ samupākrāntāsu

Adverb -samupākrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria