Declension table of ?samunnītā

Deva

FeminineSingularDualPlural
Nominativesamunnītā samunnīte samunnītāḥ
Vocativesamunnīte samunnīte samunnītāḥ
Accusativesamunnītām samunnīte samunnītāḥ
Instrumentalsamunnītayā samunnītābhyām samunnītābhiḥ
Dativesamunnītāyai samunnītābhyām samunnītābhyaḥ
Ablativesamunnītāyāḥ samunnītābhyām samunnītābhyaḥ
Genitivesamunnītāyāḥ samunnītayoḥ samunnītānām
Locativesamunnītāyām samunnītayoḥ samunnītāsu

Adverb -samunnītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria