Declension table of ?samunnaddhā

Deva

FeminineSingularDualPlural
Nominativesamunnaddhā samunnaddhe samunnaddhāḥ
Vocativesamunnaddhe samunnaddhe samunnaddhāḥ
Accusativesamunnaddhām samunnaddhe samunnaddhāḥ
Instrumentalsamunnaddhayā samunnaddhābhyām samunnaddhābhiḥ
Dativesamunnaddhāyai samunnaddhābhyām samunnaddhābhyaḥ
Ablativesamunnaddhāyāḥ samunnaddhābhyām samunnaddhābhyaḥ
Genitivesamunnaddhāyāḥ samunnaddhayoḥ samunnaddhānām
Locativesamunnaddhāyām samunnaddhayoḥ samunnaddhāsu

Adverb -samunnaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria