Declension table of ?samunnāda

Deva

MasculineSingularDualPlural
Nominativesamunnādaḥ samunnādau samunnādāḥ
Vocativesamunnāda samunnādau samunnādāḥ
Accusativesamunnādam samunnādau samunnādān
Instrumentalsamunnādena samunnādābhyām samunnādaiḥ samunnādebhiḥ
Dativesamunnādāya samunnādābhyām samunnādebhyaḥ
Ablativesamunnādāt samunnādābhyām samunnādebhyaḥ
Genitivesamunnādasya samunnādayoḥ samunnādānām
Locativesamunnāde samunnādayoḥ samunnādeṣu

Compound samunnāda -

Adverb -samunnādam -samunnādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria