Declension table of ?samunmukhā

Deva

FeminineSingularDualPlural
Nominativesamunmukhā samunmukhe samunmukhāḥ
Vocativesamunmukhe samunmukhe samunmukhāḥ
Accusativesamunmukhām samunmukhe samunmukhāḥ
Instrumentalsamunmukhayā samunmukhābhyām samunmukhābhiḥ
Dativesamunmukhāyai samunmukhābhyām samunmukhābhyaḥ
Ablativesamunmukhāyāḥ samunmukhābhyām samunmukhābhyaḥ
Genitivesamunmukhāyāḥ samunmukhayoḥ samunmukhānām
Locativesamunmukhāyām samunmukhayoḥ samunmukhāsu

Adverb -samunmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria