Declension table of ?samunmīlitā

Deva

FeminineSingularDualPlural
Nominativesamunmīlitā samunmīlite samunmīlitāḥ
Vocativesamunmīlite samunmīlite samunmīlitāḥ
Accusativesamunmīlitām samunmīlite samunmīlitāḥ
Instrumentalsamunmīlitayā samunmīlitābhyām samunmīlitābhiḥ
Dativesamunmīlitāyai samunmīlitābhyām samunmīlitābhyaḥ
Ablativesamunmīlitāyāḥ samunmīlitābhyām samunmīlitābhyaḥ
Genitivesamunmīlitāyāḥ samunmīlitayoḥ samunmīlitānām
Locativesamunmīlitāyām samunmīlitayoḥ samunmīlitāsu

Adverb -samunmīlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria