Declension table of ?samullāsin

Deva

MasculineSingularDualPlural
Nominativesamullāsī samullāsinau samullāsinaḥ
Vocativesamullāsin samullāsinau samullāsinaḥ
Accusativesamullāsinam samullāsinau samullāsinaḥ
Instrumentalsamullāsinā samullāsibhyām samullāsibhiḥ
Dativesamullāsine samullāsibhyām samullāsibhyaḥ
Ablativesamullāsinaḥ samullāsibhyām samullāsibhyaḥ
Genitivesamullāsinaḥ samullāsinoḥ samullāsinām
Locativesamullāsini samullāsinoḥ samullāsiṣu

Compound samullāsi -

Adverb -samullāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria