Declension table of ?samullāsa

Deva

MasculineSingularDualPlural
Nominativesamullāsaḥ samullāsau samullāsāḥ
Vocativesamullāsa samullāsau samullāsāḥ
Accusativesamullāsam samullāsau samullāsān
Instrumentalsamullāsena samullāsābhyām samullāsaiḥ samullāsebhiḥ
Dativesamullāsāya samullāsābhyām samullāsebhyaḥ
Ablativesamullāsāt samullāsābhyām samullāsebhyaḥ
Genitivesamullāsasya samullāsayoḥ samullāsānām
Locativesamullāse samullāsayoḥ samullāseṣu

Compound samullāsa -

Adverb -samullāsam -samullāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria