Declension table of ?samuktā

Deva

FeminineSingularDualPlural
Nominativesamuktā samukte samuktāḥ
Vocativesamukte samukte samuktāḥ
Accusativesamuktām samukte samuktāḥ
Instrumentalsamuktayā samuktābhyām samuktābhiḥ
Dativesamuktāyai samuktābhyām samuktābhyaḥ
Ablativesamuktāyāḥ samuktābhyām samuktābhyaḥ
Genitivesamuktāyāḥ samuktayoḥ samuktānām
Locativesamuktāyām samuktayoḥ samuktāsu

Adverb -samuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria