Declension table of ?samukṣita

Deva

NeuterSingularDualPlural
Nominativesamukṣitam samukṣite samukṣitāni
Vocativesamukṣita samukṣite samukṣitāni
Accusativesamukṣitam samukṣite samukṣitāni
Instrumentalsamukṣitena samukṣitābhyām samukṣitaiḥ
Dativesamukṣitāya samukṣitābhyām samukṣitebhyaḥ
Ablativesamukṣitāt samukṣitābhyām samukṣitebhyaḥ
Genitivesamukṣitasya samukṣitayoḥ samukṣitānām
Locativesamukṣite samukṣitayoḥ samukṣiteṣu

Compound samukṣita -

Adverb -samukṣitam -samukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria