Declension table of ?samukṣita

Deva

MasculineSingularDualPlural
Nominativesamukṣitaḥ samukṣitau samukṣitāḥ
Vocativesamukṣita samukṣitau samukṣitāḥ
Accusativesamukṣitam samukṣitau samukṣitān
Instrumentalsamukṣitena samukṣitābhyām samukṣitaiḥ samukṣitebhiḥ
Dativesamukṣitāya samukṣitābhyām samukṣitebhyaḥ
Ablativesamukṣitāt samukṣitābhyām samukṣitebhyaḥ
Genitivesamukṣitasya samukṣitayoḥ samukṣitānām
Locativesamukṣite samukṣitayoḥ samukṣiteṣu

Compound samukṣita -

Adverb -samukṣitam -samukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria