Declension table of ?samuhyapurīṣa

Deva

NeuterSingularDualPlural
Nominativesamuhyapurīṣam samuhyapurīṣe samuhyapurīṣāṇi
Vocativesamuhyapurīṣa samuhyapurīṣe samuhyapurīṣāṇi
Accusativesamuhyapurīṣam samuhyapurīṣe samuhyapurīṣāṇi
Instrumentalsamuhyapurīṣeṇa samuhyapurīṣābhyām samuhyapurīṣaiḥ
Dativesamuhyapurīṣāya samuhyapurīṣābhyām samuhyapurīṣebhyaḥ
Ablativesamuhyapurīṣāt samuhyapurīṣābhyām samuhyapurīṣebhyaḥ
Genitivesamuhyapurīṣasya samuhyapurīṣayoḥ samuhyapurīṣāṇām
Locativesamuhyapurīṣe samuhyapurīṣayoḥ samuhyapurīṣeṣu

Compound samuhyapurīṣa -

Adverb -samuhyapurīṣam -samuhyapurīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria