Declension table of ?samudyātā

Deva

FeminineSingularDualPlural
Nominativesamudyātā samudyāte samudyātāḥ
Vocativesamudyāte samudyāte samudyātāḥ
Accusativesamudyātām samudyāte samudyātāḥ
Instrumentalsamudyātayā samudyātābhyām samudyātābhiḥ
Dativesamudyātāyai samudyātābhyām samudyātābhyaḥ
Ablativesamudyātāyāḥ samudyātābhyām samudyātābhyaḥ
Genitivesamudyātāyāḥ samudyātayoḥ samudyātānām
Locativesamudyātāyām samudyātayoḥ samudyātāsu

Adverb -samudyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria