Declension table of ?samudyāta

Deva

NeuterSingularDualPlural
Nominativesamudyātam samudyāte samudyātāni
Vocativesamudyāta samudyāte samudyātāni
Accusativesamudyātam samudyāte samudyātāni
Instrumentalsamudyātena samudyātābhyām samudyātaiḥ
Dativesamudyātāya samudyātābhyām samudyātebhyaḥ
Ablativesamudyātāt samudyātābhyām samudyātebhyaḥ
Genitivesamudyātasya samudyātayoḥ samudyātānām
Locativesamudyāte samudyātayoḥ samudyāteṣu

Compound samudyāta -

Adverb -samudyātam -samudyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria