Declension table of ?samudvigna

Deva

NeuterSingularDualPlural
Nominativesamudvignam samudvigne samudvignāni
Vocativesamudvigna samudvigne samudvignāni
Accusativesamudvignam samudvigne samudvignāni
Instrumentalsamudvignena samudvignābhyām samudvignaiḥ
Dativesamudvignāya samudvignābhyām samudvignebhyaḥ
Ablativesamudvignāt samudvignābhyām samudvignebhyaḥ
Genitivesamudvignasya samudvignayoḥ samudvignānām
Locativesamudvigne samudvignayoḥ samudvigneṣu

Compound samudvigna -

Adverb -samudvignam -samudvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria