Declension table of ?samudvigna

Deva

MasculineSingularDualPlural
Nominativesamudvignaḥ samudvignau samudvignāḥ
Vocativesamudvigna samudvignau samudvignāḥ
Accusativesamudvignam samudvignau samudvignān
Instrumentalsamudvignena samudvignābhyām samudvignaiḥ samudvignebhiḥ
Dativesamudvignāya samudvignābhyām samudvignebhyaḥ
Ablativesamudvignāt samudvignābhyām samudvignebhyaḥ
Genitivesamudvignasya samudvignayoḥ samudvignānām
Locativesamudvigne samudvignayoḥ samudvigneṣu

Compound samudvigna -

Adverb -samudvignam -samudvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria