Declension table of ?samudvega

Deva

MasculineSingularDualPlural
Nominativesamudvegaḥ samudvegau samudvegāḥ
Vocativesamudvega samudvegau samudvegāḥ
Accusativesamudvegam samudvegau samudvegān
Instrumentalsamudvegena samudvegābhyām samudvegaiḥ samudvegebhiḥ
Dativesamudvegāya samudvegābhyām samudvegebhyaḥ
Ablativesamudvegāt samudvegābhyām samudvegebhyaḥ
Genitivesamudvegasya samudvegayoḥ samudvegānām
Locativesamudvege samudvegayoḥ samudvegeṣu

Compound samudvega -

Adverb -samudvegam -samudvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria