Declension table of ?samudvṛttā

Deva

FeminineSingularDualPlural
Nominativesamudvṛttā samudvṛtte samudvṛttāḥ
Vocativesamudvṛtte samudvṛtte samudvṛttāḥ
Accusativesamudvṛttām samudvṛtte samudvṛttāḥ
Instrumentalsamudvṛttayā samudvṛttābhyām samudvṛttābhiḥ
Dativesamudvṛttāyai samudvṛttābhyām samudvṛttābhyaḥ
Ablativesamudvṛttāyāḥ samudvṛttābhyām samudvṛttābhyaḥ
Genitivesamudvṛttāyāḥ samudvṛttayoḥ samudvṛttānām
Locativesamudvṛttāyām samudvṛttayoḥ samudvṛttāsu

Adverb -samudvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria