Declension table of ?samudriktā

Deva

FeminineSingularDualPlural
Nominativesamudriktā samudrikte samudriktāḥ
Vocativesamudrikte samudrikte samudriktāḥ
Accusativesamudriktām samudrikte samudriktāḥ
Instrumentalsamudriktayā samudriktābhyām samudriktābhiḥ
Dativesamudriktāyai samudriktābhyām samudriktābhyaḥ
Ablativesamudriktāyāḥ samudriktābhyām samudriktābhyaḥ
Genitivesamudriktāyāḥ samudriktayoḥ samudriktānām
Locativesamudriktāyām samudriktayoḥ samudriktāsu

Adverb -samudriktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria