Declension table of ?samudrīya

Deva

NeuterSingularDualPlural
Nominativesamudrīyam samudrīye samudrīyāṇi
Vocativesamudrīya samudrīye samudrīyāṇi
Accusativesamudrīyam samudrīye samudrīyāṇi
Instrumentalsamudrīyeṇa samudrīyābhyām samudrīyaiḥ
Dativesamudrīyāya samudrīyābhyām samudrīyebhyaḥ
Ablativesamudrīyāt samudrīyābhyām samudrīyebhyaḥ
Genitivesamudrīyasya samudrīyayoḥ samudrīyāṇām
Locativesamudrīye samudrīyayoḥ samudrīyeṣu

Compound samudrīya -

Adverb -samudrīyam -samudrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria