Declension table of ?samudrīya

Deva

MasculineSingularDualPlural
Nominativesamudrīyaḥ samudrīyau samudrīyāḥ
Vocativesamudrīya samudrīyau samudrīyāḥ
Accusativesamudrīyam samudrīyau samudrīyān
Instrumentalsamudrīyeṇa samudrīyābhyām samudrīyaiḥ samudrīyebhiḥ
Dativesamudrīyāya samudrīyābhyām samudrīyebhyaḥ
Ablativesamudrīyāt samudrīyābhyām samudrīyebhyaḥ
Genitivesamudrīyasya samudrīyayoḥ samudrīyāṇām
Locativesamudrīye samudrīyayoḥ samudrīyeṣu

Compound samudrīya -

Adverb -samudrīyam -samudrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria