Declension table of ?samudreṣṭha

Deva

NeuterSingularDualPlural
Nominativesamudreṣṭham samudreṣṭhe samudreṣṭhāni
Vocativesamudreṣṭha samudreṣṭhe samudreṣṭhāni
Accusativesamudreṣṭham samudreṣṭhe samudreṣṭhāni
Instrumentalsamudreṣṭhena samudreṣṭhābhyām samudreṣṭhaiḥ
Dativesamudreṣṭhāya samudreṣṭhābhyām samudreṣṭhebhyaḥ
Ablativesamudreṣṭhāt samudreṣṭhābhyām samudreṣṭhebhyaḥ
Genitivesamudreṣṭhasya samudreṣṭhayoḥ samudreṣṭhānām
Locativesamudreṣṭhe samudreṣṭhayoḥ samudreṣṭheṣu

Compound samudreṣṭha -

Adverb -samudreṣṭham -samudreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria