Declension table of ?samudraśoṣa

Deva

MasculineSingularDualPlural
Nominativesamudraśoṣaḥ samudraśoṣau samudraśoṣāḥ
Vocativesamudraśoṣa samudraśoṣau samudraśoṣāḥ
Accusativesamudraśoṣam samudraśoṣau samudraśoṣān
Instrumentalsamudraśoṣeṇa samudraśoṣābhyām samudraśoṣaiḥ samudraśoṣebhiḥ
Dativesamudraśoṣāya samudraśoṣābhyām samudraśoṣebhyaḥ
Ablativesamudraśoṣāt samudraśoṣābhyām samudraśoṣebhyaḥ
Genitivesamudraśoṣasya samudraśoṣayoḥ samudraśoṣāṇām
Locativesamudraśoṣe samudraśoṣayoḥ samudraśoṣeṣu

Compound samudraśoṣa -

Adverb -samudraśoṣam -samudraśoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria